Go To Mantra

अपामी॑वां सवि॒ता सा॑विष॒न्न्य१॒॑ग्वरी॑य॒ इदप॑ सेध॒न्त्वद्र॑यः । ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

English Transliteration

apāmīvāṁ savitā sāviṣan nyag varīya id apa sedhantv adrayaḥ | grāvā yatra madhuṣud ucyate bṛhad ā sarvatātim aditiṁ vṛṇīmahe ||

Pad Path

अप॑ । अमी॑वाम् । स॒वि॒ता । सा॒वि॒ष॒त् । न्य॑क् । वरी॑यः । इत् । अप॑ । से॒ध॒न्तु॒ । अद्र॑यः । ग्रावा॑ । यत्र॑ म॒धु॒ऽसुत् । उ॒च्यते॑ । बृ॒हत् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥ १०.१००.८

Rigveda » Mandal:10» Sukta:100» Mantra:8 | Ashtak:8» Adhyay:5» Varga:17» Mantra:2 | Mandal:10» Anuvak:9» Mantra:8


Reads times

BRAHMAMUNI

Word-Meaning: - (सविता) उत्पादक परमात्मा (अमीवाम्) रोग को (अपसाविषत्) पृथक् करता है (अद्रयः) उपदेश करनेवाले (वरीयः-इत्) बढ़े-चढ़े पाप को भी (न्यक्) नीचे करते हैं (यत्र) जिसके आश्रय में (मधुषुत्) मधुर उपासनारस का निष्पादक (ग्रावा) विद्वान् (उच्यते) कहा जाता है (बृहत्) प्रशस्त महान् उस (सर्वतातिम्०) पूर्ववत् ॥८॥
Connotation: - उत्पन्न करनेवाला परमात्मा रोग को अलग करता है, ओषधियों को उत्पन्न करके उपदेशक जन अन्दर से बढ़े-चढ़े पाप को निकालते हैं, परमात्मा की उपासना करनेवाला विद्वान् कहलाता है, उस महान् जगद्विस्तारक अविनाशी परमात्मा को मानना अपनाना चाहिए ॥८॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सविता) उत्पादयिता परमात्मा (अमीवाम्-अपसाविषत्) रोगमपगमयति (अद्रयः) श्लोककर्त्तारः-उपदेष्टारः (न्यक्-वरीयः-इत्) बहुप्रबलं पापं च नीचैः कुर्वन्ति (यत्र) यस्मिन् यदाश्रये (मधुषुत्-ग्रावा) मधुरोपासना रसस्य निष्पादको विद्वान् कथ्यते (बृहत्) प्रशस्तं महान्तं (सर्वतातिम्०) पूर्ववत् ॥८॥